अग्नीषोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीषोम¦ पु॰ द्वि॰ द्वन्द्व॰ ईत् षत्वञ्च। एतन्नामकयोरेकहविर्भोक्त्रोर्देवयोः।
“अग्नीषोमीयं पशुमालभेतेति” श्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीषोम [agnīṣōma], m. (मौ) [अग्निश्च सोमश्च द्वन्द्व ईत् षत्वम्] Agni and Soma; ˚प्रणयनम् bringing out Agni and Soma; a ceremony in the ज्योतिष्टोम sacrifice; (˚नी) the ṛk orvessel used in consecrating them.

"https://sa.wiktionary.org/w/index.php?title=अग्नीषोम&oldid=194620" इत्यस्माद् प्रतिप्राप्तम्