अग्नीषोमीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीषोमीय¦ त्रि॰ अग्नीषोमौ देवते अस्य छ। तद्देवताकेपश्वादौ कपालरूपपात्रादिसंस्कृते हविर्भेदे च
“अग्निषो-मीयमेकादशकपालं निर्वपतीति”
“योऽग्नीषोमीमयस्यपशोरश्नातीति” च श्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीषोमीय [agnīṣōmīya], a. [अग्नीषोमौ देवते यस्य छ] Relating or sacred to Agni and Soma; ˚निर्वापः making libations with the cake sacred to Agni and Soma; ˚पशुः a victim sacred to them; ˚पुरोडाशः an oblation sacred to them &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नीषोमीय mfn. related or sacred to अग्निand सोमAV. etc.

"https://sa.wiktionary.org/w/index.php?title=अग्नीषोमीय&oldid=194624" इत्यस्माद् प्रतिप्राप्तम्