अग्न्यगार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्यगार¦ न॰ अग्नेः अग्निहोत्रसंबन्धिवह्नेरगारं

६ त॰। अग्निहोत्रगृहे
“वसंश्चतुर्थोऽग्निरिवाग्न्यगारे” इति रघुः। अग्निगृहादयोप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्यगार/ अग्न्य्-अगार ([ S3Br. etc. ]) m. house or place for keeping the sacred fire.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्यगार न.
अगिन्क्षेत्र (अगिन्गृह) जिसमें तीन पवित्र अगिन्यों को संरक्षित (संवर्धित) किया जाता है, आप.श्रौ.सू. 1.2.1०; का.श्रौ.सू. 4.2.11 दो अगिन्गृहों का उल्लेख करता है। एक गार्हपत्य के लिए एवं दूसरा आहवनीय के लिए।

"https://sa.wiktionary.org/w/index.php?title=अग्न्यगार&oldid=484153" इत्यस्माद् प्रतिप्राप्तम्