अग्न्याधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधानम्, क्ली, (अग्नेः आधानं । अग्नि + आ + धा + ल्युट् ।) श्रुतिविहिताग्निसंस्कारः । अग्नि- रक्षणं । अग्निहोत्रं । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान¦ न॰ अग्नेराधानम् आ--धाञ्--ल्युट्

६ त॰। वेदमन्त्रद्वारा वह्निस्थापने।

७ बहु॰। अग्निहोत्रयागे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान¦ n. (-नं) Maintenance of a perpetual and sacred fire. n. अग्नि and आधान preserving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान/ अग्न्य्-आधान n. ([ KaushBr. ])placing the fire on the sacrificial fire-place

अग्न्याधान/ अग्न्य्-आधान n. the ceremony of preparing the three sacred fires आहवनीयetc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधान न.
पवित्र अगिन्यों (गार्हपत्य, आहवनीय एवं दक्षिण) को नियमपूर्वक रखना, वैखा.गृ.सू. 6.15; 3.19; अग्न्याधान के समय यजमान द्वारा रेशमी = कौशेय वस्त्रों का प्रयोग, बौ.ध.सू. 1.6.1० देखें ‘अग्न्याधान’ हीस्टरमैन जे.सी; विएन 1989, पृ. 148 वाधू.श्रौ.सू. के अनुसार।

"https://sa.wiktionary.org/w/index.php?title=अग्न्याधान&oldid=484156" इत्यस्माद् प्रतिप्राप्तम्