अग्न्याधेयहविस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याधेयहविस् न.
अग्न्याधेय कर्म की आहुतियाँ (हविस्) श.ब्रा. 1०.1.5.1; अगिन् पवमान एवम् अगिन् पावक अथवा अगिन्शुचि के लिए घृत एवं अदित के लिए चरु, का.श्रौ.सू. 4.1०.8-1०; पूर्ण-चमस, आहुति के लिए घृत, 4.1०.4।

"https://sa.wiktionary.org/w/index.php?title=अग्न्याधेयहविस्&oldid=475534" इत्यस्माद् प्रतिप्राप्तम्