अग्न्याहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याहित¦ पु॰ अग्निराहितो येन आ + धाञ्--कर्म्मणि क्त, वापरनिपातः। अग्निहोत्रिणि साग्निके द्विजे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याहित¦ m. (-तः) A householder who maintains a perpetual fire; also आहिताग्नि, E. अग्नि, आहित preserved by whom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्याहित/ अग्न्य्-आहित m. one who has performed the अग्न्याधानR. etc.

"https://sa.wiktionary.org/w/index.php?title=अग्न्याहित&oldid=484159" इत्यस्माद् प्रतिप्राप्तम्