अग्न्युपस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्युपस्थान¦ न॰ अग्निरुपस्थीयतेऽनेन उप + स्था ल्युट्

६ त॰। वह्नेरुपासनमन्त्रे। स्त्रियां ङीप्। भावे ल्युट्

६ त॰। वह्नेरुपासने न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्युपस्थान/ अग्न्य्-उपस्थान n. worship of अग्निat the conclusion of the अग्निहोत्रetc. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्न्युपस्थान न.
अगिन्होत्र के अन्त में पवित्र अगिन्यों की पूजा = स्तुति, काठ.सं. 7.5; श.ब्रा. 2.3.4.38; 2.4.1.2; भा.श्रौ.सू. 6.1.1; आप.श्रौ.सू. 6.16.1; 2. ‘अगिन् की प्रशंसा’ में प्रयुक्त एक मन्त्र का नाम, शा.श्रौ.सू. 2.14.6; आप.श्रौ.सू. 6.25.1; 6.15.12. तु. गोंड. प्रातर, पृ. 37।

"https://sa.wiktionary.org/w/index.php?title=अग्न्युपस्थान&oldid=484162" इत्यस्माद् प्रतिप्राप्तम्