अग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रम्, क्ली, (अग्यते अगति वा । अग कुटिलायां गतौ ऋज्रेन्द्रेति साधु ।) उपरिभागः । आगा इति भाषा । अस्य पर्य्यायः । शिरः २ शिखरं ३- इत्यमरः ॥ पुरस्तात् । अवलम्बनं । पलपरि- माणं । प्रान्तं । समूहः । इति मेदिनी ॥ (भिक्षाविशेषः । ग्रासचतुष्टयम् । “ग्रासप्र- माणा भिक्षास्यादग्रं ग्रासचतुष्टयम्” ॥ इति स्मृतेः ।)

अग्रः, त्रि, श्रेष्ठः । उत्तमः । इत्यमरः ॥ प्रधानं । अधिकः । प्रथमः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र नपुं।

शिखरम्

समानार्थक:शिरस्,अग्र,शिखर

2।4।12।1।2

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

अग्र वि।

श्रेष्ठम्

समानार्थक:प्रधान,प्रमुख,प्रवेक,अनुत्तम,उत्तम,मुख्य,वर्य,वरेण्य,प्रवर्ह,अनवरार्ध्य,परार्ध्य,अग्र,प्राग्रहर,प्राग्र्य,अग्र्य,अग्रीय,अग्रिय

3।1।58।1।2

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

अग्र नपुं।

पुरोभागः

समानार्थक:अग्र

3।3।184।1।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

अग्र नपुं।

अधिकम्

समानार्थक:अग्र

3।3।184।1।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , गुणः, परिमाणः

अग्र नपुं।

उपरि

समानार्थक:अग्र,उत्तर

3।3।184।1।1

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्. मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र¦ न॰ अङ्ग--रक् नलोपः। उपरिभागे, शेषभागे, आलम्बनेपूर्ब्बभागे, उत्कर्षे समूहे च। प्रधाने, अधिके,प्रथमे च त्रि॰। तत्र पूर्ब्बभागे अग्रकायः
“अथा-ग्रहस्ते मुकुलीकृताङ्गुलाविति” कुमा॰। ऊर्द्ध्वे
“शृङ्गाणियस्याग्रसरोरुहाणि इति” कु॰। आलम्बने,
“मनुमेका-ग्रमासीनमिति” मनुः प्रधाने
“अथाग्रमहिषी राज्ञ” इतिप्रथमे अग्रहायणेष्टिरिति। पुरोऽर्थे, अग्रसरः। शेषभागे,
“हर्म्म्याग्ररूढेषु तृणाङ्कुरेष्विति” रघुः।
“सूच्यग्रेण नदातव्यं विना युद्धेन केशवेति”
“बालाग्रशतभागस्य शतधाकल्पितस्य चेति”
“आराग्रमात्रोह्यपरोऽपि दृष्टः इति” च श्रुतिः। अधिके
“अथाग्ररयशालिनेति”। शृङ्गे,
“कै-लासाग्रसमासीनमिति” तन्त्रम् उत्कर्षे, अग्रादग्रं रोहतीतिता॰ ब्रा॰ अग्रमुत्कर्षमिति माधवाचार्य्यः अधिके
“साग्रं वर्षशतमिति” रामा॰ अक्षरूपपलपरिमाणे(ज्योतिषोक्तस्य अक्षरूपपलस्य परिमाणार्थेऽंशभेदे)च। अक्षक्षेत्रसाधनार्थायां सिद्धान्तशिरोमण्युक्तायाम्अक्षक्षेत्रकर्णेन गुणितायां स्वकोट्या हृतायां क्रान्ति-ज्यायां स्त्री।
“क्रान्तिज्यके कर्णगुणे विभक्ते कोट्याभुजेनाप्तमिताग्रका स्यात्” इति सि॰ शि॰। [Page0064-b+ 38]
“क्रान्तिज्या अक्षश्रुतिकर्णेन गुणिता द्विः स्थाप्याएकत्र स्वकोट्या भक्ता सती अग्रा भवतीति” प्रमिता॰।
“रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा। इष्टच्छाया-विषुवतीर्मध्यमग्राभिधीयते” इति सूर्य्यसिद्धान्तपारिभाषिते-ऽर्थे च स्त्री। विवृतञ्चैतत् रङ्गनाथेन यथा
“अथाग्राज्ञानार्थ-माह। तस्मिंश्चतुरस्रे पूर्वापररेखात उत्तरभागे विषुवद्भा-ग्रगाक्षभागप्रदेशस्थाक्षभाङ्गुलान्तरितेत्यर्थः। प्राच्यपरा रेखापूर्ब्बापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथेष्ट-च्छायाक्षरेखाभुजान्तरेण कार्य्या। अनन्तरमिष्टच्छायाविषु-वतीरिष्टच्छायाक्षरेखाक्षभाग्ररेखयोरित्यर्थः। मध्यं चतु-रस्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तुल्यम्। अग्रा कर्णवृत्ताग्रो-च्यते। अत्रोपपत्तिः। भुजस्य कर्णवृत्ताग्रा पलभा-संस्कारेणाग्रा उक्ता तद्दक्षिणगोले पलभाधिकोत्तरभुजसद्भावेनपलभोनी भुजोऽग्रेति, प्राच्यपरसूत्रादुत्तरभागेऽक्षभाग्ररेखाभुजमध्ये भवतीति द्वयो रेखयोरन्तरमग्रा पलभोनभुज-रूपा। एवमुत्तरगोल उत्तरभुजस्य पलभाल्पत्वाद्भुजोन-पलभाग्रेति पलभारेखा प्राच्यपरसूत्रादुत्तरभागस्था भुज-रेखातोऽप्यग्रान्तरेणोत्तरदिशीति द्वयो रेखयोरन्तरं भुजो-नपलभारूपं कर्णवृत्ताग्रा। एवं दक्षिणभुजस्य पलभोना-ग्रात्वात् पलभायुतोऽग्रेति प्राच्यपरसूत्राद्भुजाग्रापलभाग्रा-रेखयोः क्रमेण याम्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्य-रूपमग्रा पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छाया-सम्बन्धाद्युक्तम्” इति।
“अग्रशब्दस्यावयवरूपैकदेश-परत्वे हस्ताग्रं तद्वत्परत्वे अग्रहस्त” इति यथोक्तम्वामनेन,
“हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदादिति”। अग्र + भवाद्यर्थे यत्। अग्र्यः। घ अग्रियम्। कुशाग्रमिवछ। कुशाग्रीयः। इवार्थे शाखादि॰ य अग्र्यः॥ अग्रःऋषिभेदस्तद्गोत्रापत्ये नडादि॰ फक्। आग्रायणः। तत्तदर्थेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. Chief, principal. E. Prior, first.
2. Excessive, more, much.
4. Excellent, best. n. (-ग्रं)
1. Front, fore part.
2. Top, summit, upper part.
3. End, point.
4. Goal, resting place.
5. Assemblage, multitude.
6. A weight equal to one Pala.
7. Limi- ted alms, (four mouthfuls.)
8. (In astronomy) the sun's amp- litude. E. अगि to go, and the Unadi aff. रन्, the nasal of the derivative is dropped.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र [agra], a. [अङ्ग्-रन् नलोपः Uṇ.2.28]

First, foremost, chief, best, prominent, principal, pre-eminent; ˚महिषी chief queen; ˚वातमासेवमाना M.1. front (and hence, fresh) breeze; ˚आसनम् chief seat, seat of honour; माम- ग्रासनतो$वकृष्टमवशं ये दृष्टवन्तः पुरा Mu.1.12.

Excessive, over and above, surplus; supernumerary, projecting (अधिक). -ग्रः Setting mountain; अग्रसानुषु नितान्तपिशङ्गैः Ki.9.7.

ग्रम् (a) The foremost or topmost point, tip, point (opp. मूलम्, मध्यम्); (fig.) sharpness, keenness; धर्मस्य ब्राह्मणो मूलम् मग्रं राजन्य उच्यते Ms.11.83; दर्व्याम् अग्रं मूलम् मध्यम् &c.; नासिका˚ tip of the nose; सूचि˚ &c.; समस्ता एव विद्या जिह्वाग्रे$भवन् K.346 stood on the tip of the tongue; अमुष्य विद्या रसनाग्रनर्तकी N.1.5. (b) Top, summit, surface; कैलास˚, पर्वत˚, &c.

Front, van; अग्रे कृ put in the front or at the head; तामग्रे कृत्वा Pt.4. See अग्रे.

The best of any kind; स्यन्दनाग्रेण with the best of chariots; प्रासादाग्रैः Rām.

Superiority, excellence (उत्कर्ष); अग्रादग्रं रोहति Tāṇḍya.

Goal, aim, resting place (आलम्बनम्); मनुमेकाग्रमासीनम् Ms.1.1, See ˚भूमि also.

Beginning, See अग्रे.

A multitude, assemblage.

Overplus, excess, surplus; साग्रं स्त्रीसहस्रम् Rām. 1 women and more; so साग्रकोटी च रक्षसाम्.

A weight = पल q. v.

A measure of food given as alms (ब्राह्मणभोजनम् occurring in अग्रहार); प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः । Mb.13.65.13.

(Astr.) Amplitude of the sun (˚ग्रा, अग्रका also). cf. ...अग्रमालम्बने$धिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । Nm.

Forepart of time; नैवेह किंचनाग्र आसीत् Bṛi. Up.1.2.1. In compounds as first member meaning 'the forepart', 'front', 'tip' &c.; e. g. ˚अक्चयः First procurement (cf. Daṇḍaviveka G. O. S.52, p.43). ˚पादः -चरणः the forepart of the foot, toe; so ˚हस्तः, ˚करः, ˚पाणिः &c.; ˚सरोरूहम् the topmost lotus. पद्मानि यस्याग्रसरोरुहाणि Ku.1.16. ˚कर्णम् Tip-ear; top of the ear; Mātaṅga L.5.7. ˚कायः forepart of the body; so ˚नखम्, ˚नासिका tip of the nail, nose &c., -adv. In front, before, ahead. -Comp. -अंशुः [अग्रम् अंशोः] the focal point. -अक्षि n. [कर्म.] sharp or pointed vision, side-look (अपाङ्गवीक्षण); अग्राक्ष्णा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् Rām. -अद्वन् a. having precedence in eating. -अनी (णी) कः (कम्) vanguard; दीर्घाल्लँघूंश्चैव नरानग्रानीकेषु योधयेत् Ms.7.193; [अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः Rām. -अयणीयम [अग्रं श्रेष्टं अयनं ज्ञानं तत्र साधु छ].

N. of a Buddhistic tenet (उत्पादपूर्वमग्रायणीयमथ वीर्यता प्रवादः स्यात् -हेमचन्द्रः).

title of the second of the fourteen oldest Jain books (Pūrvas). -अवलेहितम् [अग्रम् अव- लेहितम् आस्वादितं यस्य] food at a Śrāddha ceremony, the chief part of which has been tested. -आसनम् First seat of honour; मामग्रासनतो$वकृष्टमवशम् Mu.1.12. -उत्सर्गः taking a thing by leaving its first portion in conformity with the rule of laying by nothing for the next day (i. e. the rule of non hoarding); cf. Daṇḍaviveka G. O. S.52, pp.43-44. -उपहरणम् first supply.-उपहरणीय a. [अग्रे उपह्रियते कर्मणि अनीयर्]

that which is first offered or supplied.

[अग्रम् उपह्रियते यस्मै हृ- संप्रदाने अनीयर्] श्राद्धाद्यर्थमुपकल्पितस्य अन्नादेरग्रे दानोद्देश्यः वास्तु- देवादिः Tv.

करः = अग्रहस्तः q. v.

the focal point.-केशः front line of hair; ˚शेषु रेणुः अपहरति K.86. -गः [अग्रे गच्छतीति, गम्-ड] a leader, a guide; taking the lead; marching foremost. -गण्य a. [अग्रे गण्यते$सौ] foremost, to be ranked first; शमनभवनयाने यद्भवानग्रगण्यः Mahān. -गामिन् a. [अग्रे गच्छति] a leader; प्रष्ठो$ग्रगामिनि P.VIII.3.92. -ज a. [अग्रे जायते; जन्-ड.] first born or produced; आनन्देनाग्रजेनेव R.1.78.

(जः) the first born, an elder brother; सुमतिं ममाग्रजमवगच्छ M.5; अस्त्येव मन्युर्भरताग्रजे मे R.14.73.

a Brāhmaṇa. (-जा) an elder sister; so ˚जात, ˚जातक, ˚जाति. -जङ्घा the forepart of the calf. -जन्मन् m. [अग्रे जन्म यस्य सः]

the first-born, an elder brother; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2.

a Brāhmaṇa (वर्णेषु मध्ये अग्रजातत्वात्, or अग्रात् प्रधानाङ्गात् मुखात् जातत्वात्, ब्राह्मणो$स्य मुखमासीत्, तस्मात् त्रिवृत् स्तोमानां मुखम... अग्निर्देवतानां ब्राह्मणो मनुष्याणाम्; तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः Tāṇḍya); अतिवयसमग्रजन्मानम् K.12; अवो- चत् ˚न्मा Dk.13.3; N. of Brahmā, as he was the first to be born in the waters. cf. अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् Nm. -जिह्वा the tip of the tongue. -ज्या (astr.) the sign of the amplitude. -दानिन् [अग्रे दानम् अस्य; अग्र- दान-इनि] a (degraded) Brāhmaṇa who takes presents offered in honour of the dead (प्रेतोद्देशेन यद्दानं दीयते तत्प्रति- ग्राही); लोभी विप्रश्च शूद्राणामग्रेदानं गृहीतवान् । ग्रहणे मृतदानानां (ग्रहणात्तिलदानानां Tv.) अग्रदानी बभूव सः ॥ -दानीयः [अग्रे दानमर्हति छ] = अग्रदानिन्. -दूतः a harbinger; कृष्णाक्रोधा- ग्रदूतः Ve.1.22; ˚दूतिका Dk.2; महीपतीनां प्रणयाग्रदूत्यः R.6.12; -देवी the chief queen; समग्रदेवीनिवहाग्र- देवी... । Bu.ch.1.15. -धान्यम a cereal grain. (Mar. जोंधळा), Holcus soraghum or Holcus spicatus. (Mar. बाजरी). -निरूपणम् predestination; prophecy, determining beforehand. -नीः (णीः) [अग्रे नीयते असौ नी-क्विप्, णत्वम्]

a leader, foremost, first, chief; ˚णी- र्विरागहेतुः K.195; अप्यग्रणीर्मन्त्रकृतामृषीणाम् R.5.4. chief.

fire. -पर्णी [अग्रे पर्णं यस्याः सा-ङीप्] cowage, Carpopogon Pruriens (अजलोमन्). [Mar. कुयली]. -पातिन् a. [अग्रे आदौ पतति; पत्-णिनि] happening beforehand, antecedent; [˚तीनि शुभानि निमित्तानि K.65. -पादः the forepart of the foot; toes; नवकिसलयरागेणाग्रपादेन M.3.12; ˚स्थिता standing on tiptoe. Ś.5. -पाणिः = ˚हस्तः q. v.-पूजा the highest or first mark of reverence or respect; ˚जामिह स्थित्वा गृहाणेदं विषं प्रभो Rām. -पेयम् precedence in drinking. -प्रदायिन् a. giving in advance; तेषामग्र- प्रदायी स्याः कल्पोत्थायी प्रियंवदः Mb.5.135.35. -बीज a. [अग्रं शाखाग्रं बीजमुत्पादकं यस्य] growing by means of the tip or end of branches, growing on the stock or stem of another tree, such as 'कलम' in Mar. (-जः) a viviparous plant. -भागः [कर्म.]

the first or best part (श्राद्धादौ प्रथममुद्धृत्य देयं द्रव्यम्)

remnant, remainder (शेषभाग).

fore-part, tip, point.

(astr.) a degree of amplitude. -भागिन् a. [अग्र- भागो$स्यास्ति; अस्त्यर्थे इनि] first to take or claim (the remnant); अलङ्क्रियमाणस्य तस्य अनुलेपनमाल्ये ˚गी भवामि V. 5, claiming the first share of the remnant etc. -भावः precedence. उदारसंख्यैः सचिवैरसंख्यैः कृताग्रभावः स उदाग्रभावः Bu.ch.I.15. -भुज् a.

having precedence in eating. स तानग्रभुजस्तात धान्येन च धनेन च Mb.1.178.12.

gluttonous, voracious (औदरिक). -भूः [अग्रे भवति भू-क्विप्] = ˚ज. -भूमिः f.

goal of ambition or object aimed at; ततो$ग्रभूमिं व्यवसायासिद्धेः Ki.17.55; त्वमग्र- भूमिर्निरपायसंश्रया Śi.1.32 (प्राप्यस्थानम्).

the topmost part, pinnacle; विमान˚ Me.71. -महिषी the principal queen. -मांसम् [अग्रं भक्ष्यत्वेन प्रधानं मांसम्] flesh in the heart, the heart itself; ˚सं चानीतं Ve.3.2. morbid protuberance of the liver. -यणम् [अग्रम् अयनात् उत्तरायणात् णत्वं शकं˚ तद्विधानकालो$स्य अच् (?) Tv.] a kind of sacrificial ceremony. See आग्रयण. -यानa. [अग्रे यानं यस्य, या-ल्युट्] taking the lead, foremost. (-नम्) an army that stops in front to defy the enemy. मनो$ग्रयानं वचसा निरुक्तं नमामहे Bhāg.8.5.26.-यायिन् a. [अग्रे यास्यति या-णिनि] taking the lead, leading the van; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26. मान- धनाग्रयायी R.5.3,5.62.18.1. -योधिन् [अग्रे स्थित्वा युध्यते] the principal hero, champion राक्षसानां वधे तेषां ˚धी भविष्यति Rām.; so ˚वीर; कर्मसु चाग्रवीरः. -रन्ध्रम् opening fore-part; त्रासान्नासाग्ररन्ध्रं विशति Māl.1.1. -लोहिता [अग्रं लोहितं यस्याः सा] a kind of pot-herb (चिल्लीशाक). -संख्या the first place or rank; पुत्रः समारोपयदग्रसंख्याम् R.18.3.-वक्त्रम् N. of a surgical instrument, Suśr. -वातः fresh breeze; अग्रवातमासेवमाना M.1. -शोमा towering beauty or the beauty of the peaks; कैलासशैलस्य यदग्रशोभाम् । Bu. ch.1.3. -संधानी [अग्रे फलोत्पत्तेः प्राक् संधी- यते ज्ञायते $नया कार्यम् Tv.] the register of human actions kept by Yama (यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्मानुसारेण शुभा- शुभसूचकं सर्वं लिख्यते सा यमपञ्जिका). -सन्ध्या early dawn; कर्कन्धूनामुपरि तुहिनं रञ़्जयत्यग्रसन्ध्या Ś.4. v.1. -सर = यायिन् taking the lead; आयोधनाग्रसरतां त्वयि वीर याते R.5.71.-सारा [अग्रं शीर्षमात्रं सारो यस्याः सा]

a sprout which has tips without fruits.

a short method of counting immense numbers. -हर a. [अग्रे ह्रियते दीयते$सौ; हृ-अच्]

that which must be given first.

= अग्रहारिन्. -हस्त (˚कर; ˚पाणिः,) the forepart of the hand or arm; अग्रहस्तेन गृहीत्वा प्रसादयैनाम् Ratn.3; forepart of the trunk (of an elephant); often used for a finger or fingers taken collectively; शीतलस्ते ˚स्तः Mk.3; अतिसाध्वसेन वेपते मे ˚स्तः Ratn.1; कुसुमित इव ते ˚स्तः प्रतिभाति M.1.; प्रसारिते ˚स्ते M.4; ˚हस्तात्प्रभ्रष्टं पुष्पभाजनम् Ś.4. slipped from the fingers; also the right hand; अथ ˚हस्ते मुकुलीकृताङ्गुलौ Ku.5.63. (अग्रश्चासौ हस्तश्च Malli.). Ki.5.29. -हायनः (णः) [अग्रः श्रेष्ठः हायनो व्रीहिः अत्र, णत्वम्] the beginning of the year; N. of the month मार्गशीर्ष; (मासानां मार्गशीर्षो$हम् Bg. 1.35.); ˚इष्टिः नवशस्येष्टिर्यागभेदः.

हारः a grant of land given by kings (to Brāhmaṇas) for sustenance (अग्रं ब्राह्मणभोजनं, तदर्थं ह्रियन्ते राजधनात् पृथक् क्रियन्ते ते क्षेत्रादयः- नीलकण्ठ; क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणोद्देशेन स्थाप्यं धान्यादि, गुरुकुला- दावृत्तब्रह्मचारिणे देयं क्षेत्रादि, ग्रामभेदश्च Tv.); अग्रहारांश्च दास्यामि ग्रामं नगरसंमितम् Mb.3.64.4. कस्मिंश्चिदग्रहारे Dk.8.9.

the first offering in वैश्वदेव Mb.3.234.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्र mfn. (fr. अङ्ग्Un2. ), foremost , anterior , first , prominent , projecting , chief , best L.

अग्र mfn. supernumerary L.

अग्र n. foremost point or part

अग्र n. tip

अग्र n. front

अग्र n. uppermost part , top , summit , surface

अग्र n. point

अग्र n. and hence , figuratively , sharpness

अग्र n. the nearest end , the beginning

अग्र n. the climax or best part

अग्र n. goal , aim

अग्र n. multitude L.

अग्र n. a weight , equal to a pala L.

अग्र n. a measure of food given as alms L.

अग्र n. (in astron. ) the sun's amplitude

अग्र n. further on , subsequently , below (in a book)

अग्र n. from - up to( आ) S3Br. , before (in time) AitUp. etc. ([ cf. Gk. ?]).

"https://sa.wiktionary.org/w/index.php?title=अग्र&oldid=484163" इत्यस्माद् प्रतिप्राप्तम्