अग्रकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रकर¦ m. (-रः)
1. The tip of the extended hand.
2. The right or better hand.
3. The extremity of a ray of light; the focal point. E. अग्र, कर hand or ray. [Page007-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रकर/ अग्र--कर m. the fore part of the hand , finger

अग्रकर/ अग्र--कर m. first ray S3is3.

"https://sa.wiktionary.org/w/index.php?title=अग्रकर&oldid=484164" इत्यस्माद् प्रतिप्राप्तम्