अग्रकाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रकाय¦ पु॰ अग्रः कायः अवयवावयविनोरभेदात् अग्रहस्तवत् कर्म्म॰। देहपूर्ब्बभागे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रकाय/ अग्र--काय m. the fore part of the body.

"https://sa.wiktionary.org/w/index.php?title=अग्रकाय&oldid=484165" इत्यस्माद् प्रतिप्राप्तम्