अग्रजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रजः, पुं, (अग्रे जात इति सप्तम्यां जनेः डः ।) ज्येष्ठभ्राता । तत्पर्य्यायः । पूर्ब्बजः २ अग्रियः ३ । इत्यमरः ॥ (यथाह मनुः, -- “सर्व्वेषां धनजातानामाददीताग्र्यमग्रजः” ।) ब्राह्मणः । इति हेमचन्द्रः ॥ अग्रे जाते त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=अग्रजः&oldid=484170" इत्यस्माद् प्रतिप्राप्तम्