अग्रणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रणीः, त्रि, (अग्रे नीयतेऽसौ अग्र + नी + क्विप् अग्रग्रामाभ्याञ्च इति पाणिनिसूत्रेण णत्वं ।) (वह्नौ च पुं, यथा चास्याग्रणीत्वं तथाग्निशब्दे निरुक्तव्याख्यायामुक्तम्) अग्रिमः । श्रेष्ठः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रणी¦ त्रि॰ अग्रे नीयतेऽसौ णी--क्विप्

७ त॰ णत्वम्। प्रभौश्रेष्ठेच। अग्रं नयति देवेभ्य इति। वह्नौ पु॰ यथा-चास्याग्रणीत्वं तथाग्निशब्दे निरुक्तव्याख्यायामुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रणी¦ mfn. (-णीः-णीः-णि) First, principal. E. अग्र and नी from नीञ to lead, aff. क्विप्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रणी/ अग्र--णी mfn. taking the lead , foremost

अग्रणी/ अग्र--णी mfn. N. of an अग्निMBh.

"https://sa.wiktionary.org/w/index.php?title=अग्रणी&oldid=484178" इत्यस्माद् प्रतिप्राप्तम्