अग्रतःसर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतःसरः, त्रि, (अग्रतः अग्रे सरति गच्छति यः सः अग्रतः + सृ + टः । स्त्रियां ङीप् अग्रतः- सरी) (पुरोऽग्रतोऽग्रेषु सर्त्तेः इति पाणिनि- सूत्रम्) अग्रगामी । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतःसर पुं।

अग्रेसरः

समानार्थक:पुरोग,अग्रेसर,प्रष्ठ,अग्रतःसर,पुरःसर,पुरोगम,पुरोगामिन्

2।8।72।1।4

पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः। पुरोगमः पुरोगामी मन्दगामी तु मन्थरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतःसर¦ त्रि॰ अग्रतः सरति गच्छति सृ--ट

७ त॰। अग्रगामिनि। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतःसर¦ mfn. (-र-रा-री-रं) Going before, preceding. m. (-रः) A leader. E. अग्रतस्, and सर, who goes, from सृ with अच् or ट aff. to go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतःसर/ अग्रतः-सर mf( ई)n. going in front , taking the lead.

"https://sa.wiktionary.org/w/index.php?title=अग्रतःसर&oldid=194677" इत्यस्माद् प्रतिप्राप्तम्