अग्रतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतः, [स्] (अग्रे अग्र + सप्तम्यर्थे तस् अव्यं) अग्रे । प्रथमे । तत्पर्य्यायः । पुरतः २ पुरः ३ । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतस्¦ अव्य॰ अग्रे अग्राद्वा अग्र + तसिल्। पूर्व्ववृत्तौ, पूर्व्व-भागावधिके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतस्¦ ind.
1. Before, in front.
2. Before in rank, &c. E. अग्र and तस् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रतस्/ अग्र--तस् ind. See. col. 3.

अग्रतस् ind. in front , before

अग्रतस् ind. in the beginning , first RV. x , 90 , 7 VS.

अग्रतस् ind. (with gen. )before , in presence of.

"https://sa.wiktionary.org/w/index.php?title=अग्रतस्&oldid=194678" इत्यस्माद् प्रतिप्राप्तम्