अग्रनख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रनख¦ पु॰ अग्रो नखः अग्रहस्तवत् क॰। नखाग्रे। [Page0066-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रनख/ अग्र--नख m. tip of a nail R.

अग्रनख/ अग्र--नख m. See. नखा-ग्र.

"https://sa.wiktionary.org/w/index.php?title=अग्रनख&oldid=484181" इत्यस्माद् प्रतिप्राप्तम्