अग्रपूजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रपूजा¦ स्त्री अग्रे पूजा। प्राथमिकपूजायाम्।
“अग्रे-पूजामिह स्थित्वा गृहाणेमामिति” पुरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रपूजा/ अग्र--पूजा f. highest act of reverence R.

"https://sa.wiktionary.org/w/index.php?title=अग्रपूजा&oldid=484186" इत्यस्माद् प्रतिप्राप्तम्