अग्रभाग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रभाग¦ पु॰ भज्यते इति भागः एकदेशः भज--घञ्अग्रः पूर्ब्बः भागः कर्म्म॰। श्राद्धादौ प्रथममुद्धृत्य देयेद्रव्ये अवयविनः शेषभागे च। यथा शराग्रभागः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रभाग¦ m. (-गः)
1. Part of the top or end.
2. Fore or top part.
3. (In astronomy) Degree of amplitude, also अग्रांशः E. अग्र, भाग part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रभाग/ अग्र--भाग (or अग्रा-ंश) m. fore part , (in astron. ) degree of amplitude L.

"https://sa.wiktionary.org/w/index.php?title=अग्रभाग&oldid=484188" इत्यस्माद् प्रतिप्राप्तम्