अग्रमहिषी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रमहिषी¦ स्त्री कर्म॰। प्रधानस्त्रियाम्।
“अथाग्रमहिषीराज्ञ” इति।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रमहिषी/ अग्र--महिषी f. the principal queen R. Jain.

"https://sa.wiktionary.org/w/index.php?title=अग्रमहिषी&oldid=484192" इत्यस्माद् प्रतिप्राप्तम्