अग्रमांस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रमांस नपुं।

हृदयान्तर्गतमांसम्

समानार्थक:बुक्का,अग्रमांस

2।6।64।2।2

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रमांस¦ न॰ अग्रं प्रधानं भक्ष्यत्वेन मन्यते मन्--स, दीर्घःकर्म्म॰। हृदयस्थे पद्माकारे (फुलका) इति नामके मांसे। केचित् व्युक्वाग्रमांसमेकं नामेत्याहुः। (अग्रमास) इतिप्रसिद्धे रोगभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रमांस¦ n. (-सं) The heart. E. अग्र principal, and मांस flesh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रमांस/ अग्र--मांस n. the heart L.

अग्रमांस/ अग्र--मांस n. morbid protuberance of the liver.

"https://sa.wiktionary.org/w/index.php?title=अग्रमांस&oldid=484193" इत्यस्माद् प्रतिप्राप्तम्