अग्रयायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रयायिन्¦ त्रि॰ अग्रे यास्यति या--णिनि

७ त॰। पुरो-गामिनि
“पुत्त्रश्च ते रणशिरस्ययमग्रयायीति” श्रेष्ठेच।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रयायिन्/ अग्र--यायिन् mfn. going before , taking the lead

अग्रयायिन्/ अग्र--यायिन् m. a leader S3a1k.

"https://sa.wiktionary.org/w/index.php?title=अग्रयायिन्&oldid=194708" इत्यस्माद् प्रतिप्राप्तम्