अग्रसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रसरः, त्रि, (अग्रे सरति गच्छति अग्र + सृ + टः ।) अग्रेसरः । अग्रगामी । इति हेमचन्द्रः ॥ (यथा, -- “अग्रेसरोजघन्यानां” ।) इति भट्टिकाव्ये ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रसर¦ त्रि॰ अग्रे सरति गच्छति सृ--ट

७ त॰। अग्र-गामिनि।
“युद्धायाग्रसरोऽभवदिति” स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रसर/ अग्र--सर mf( ई)n. going in front , taking the lead.

"https://sa.wiktionary.org/w/index.php?title=अग्रसर&oldid=484200" इत्यस्माद् प्रतिप्राप्तम्