अग्रहस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहस्त¦ पु॰ अग्रश्चासौ हस्तश्चेति गुणगुणिनोरभेदात् कर्म्म॰। हस्तस्याग्रभागे
“अथाग्रहस्ते मुकुलीकृताङ्गुलाविति” कु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहस्त¦ m. (-स्तः)
1. The tip of the extended hand.
2. The tip of an elephant's trunk.
3. The right or better hand. E. अग्र, हस्त hand &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहस्त/ अग्र--हस्त m. = -पाणि

अग्रहस्त/ अग्र--हस्त m. the tip of an elephant's trunk Vikr.

अग्रहस्त/ अग्र--हस्त m. finger R.

"https://sa.wiktionary.org/w/index.php?title=अग्रहस्त&oldid=484206" इत्यस्माद् प्रतिप्राप्तम्