अग्रहायण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहायणः, पुं, (हायनम्य वर्षस्य अग्रः । हश्च व्रीहिकालयोरिति सूत्रेण हा + ल्युट् युक् च ।) मासविशेषः । तस्य व्युत्पत्तिर्यथा, -- “हायनस्या- ग्रोऽग्रहायणः निपातनात् परनिपातनत्वञ्च” । इत्यमरटीकायां भरतः ॥ मार्गशीर्षमासः । इति शब्दरत्नावली ॥ अस्य पर्य्यायः आग्रहायणिके जातफलं तत्कृत्यञ्च मार्गशीर्षे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहायण¦ पु॰ अग्रः श्रेष्ठः हायनोव्रीहिरत्र णत्वम्। मार्गशीर्षे मासि। तस्य च
“मासानां मार्गशीर्षोऽस्मीति” गीतायां भगबद्विभूतिरूपत्वोक्तेः श्रेष्ठधान्यवत्त्वाच्च तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहायण¦ m. (-णः) The name of a month; the eighth of the lunar of the Hindus, when the moon is full near the head of Orion, or about November-December. E. अग्र and हायन, year; according to the ancient system, the first month of the Hindu year; also आग्रहायण।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहायण/ अग्र--हायण m. " commencement of the year " , N. of a Hindu month( मार्गशीर्ष, beginning about the 12th of November).

"https://sa.wiktionary.org/w/index.php?title=अग्रहायण&oldid=484207" इत्यस्माद् प्रतिप्राप्तम्