अग्रहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहार¦ पु॰ अग्रं प्रथमं ह्रियते उत्पन्नशस्यादुद्धृत्य स्थाप्यतेहृ--कर्म्मणि घञ्। क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणीद्देशेन स्थाप्ये धान्यादौ गुरुकुलादावृत्तव्रह्मचारिणे देयेक्षेत्रादौ, ग्रामभेदे च
“स कस्मिश्चिदग्रहारे कालों नामैक-स्येति” दशकु॰। अग्रं हरति--अण्। अग्रहारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहार¦ m. (-रः)
1. An endowment of lands or villages conferred upon Brahmans.
2. A field of corn. E. अग्र chief (tribe) हृ to take, घञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रहार/ अग्र--हार m. royal donation of land to Brahmans

अग्रहार/ अग्र--हार m. land or village thus given MBh.

"https://sa.wiktionary.org/w/index.php?title=अग्रहार&oldid=484208" इत्यस्माद् प्रतिप्राप्तम्