अग्रासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रासन¦ न॰ अग्रमर्घादिदानात् पूर्ब्बं कल्पितमासनम्। श्राद्धान्नभोजनार्थे अर्घदानादितोऽग्रे कल्पिते विप्रस्योपवेश-नार्थे आसने
“मामग्रासनतोऽवकृष्टमवशमिति” मुद्रा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रासन/ अग्रा n. seat of honour.

"https://sa.wiktionary.org/w/index.php?title=अग्रासन&oldid=484213" इत्यस्माद् प्रतिप्राप्तम्