अग्रिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिमः, त्रि, (अग्रे भवः अग्र + डिमन्) प्रधानं । उत्तमः । इति हेमचन्द्रः ॥ ज्येष्ठः । अग्रजः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिम¦ पु॰ अग्रे भवः अग्र + डिमच्। ज्येष्ठभ्रातरि। श्रेष्ठे,उत्तमे च त्रि॰।
“वीराणामग्रिमो भूत्वा युयुधे पार्थिवैःसहेति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिम¦ mfn. (-मः-मा-मं)
1. Chief, principal, best.
2. Elder, elder born. f. (मा) The name of a fruit, (Annona reticulata.) See लवनी E. अग्र and डिमच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिम [agrima], a. [अग्रे भवः; अग्र-डिमच् P.IV.3.23. Vārt.]

First (in order, rank &c.); foremost, best, excellent, preferable, superior; वीराणामग्रिमो मूत्वा युयुधे पार्थिवैः सह Mb.

Prior, preceding.

Elder, eldest.

Furthest, advanced, first ripe.

Further. -मः An elder brother. -मा A kind of fruit, Annona Reticulata. (Mar. रामफळ.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रिम mfn. being in front , preceding , prior , furthest advanced

अग्रिम mfn. occurring further on or below (in a book See. अग्रे)

अग्रिम mfn. the foremost RV. v , 44 , 9

अग्रिम mfn. eldest , principal L.

"https://sa.wiktionary.org/w/index.php?title=अग्रिम&oldid=484215" इत्यस्माद् प्रतिप्राप्तम्