अग्रे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रे [agrē], adv.

In front of, before (in time or space); अग्रे यान्ति स्थस्य रेणुपदवीं...घनाः V.1.5,2.7; R.2.56; Bh.3.36.

In the presence of, before; ममाग्रे स्तुवन्ति H.1; तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः Mb.1.81.21.

At the head, ahead; बलाग्रे तिष्ठते वीरो नलः Rām.

Further on, subsequently, in the sequel; एवमग्रे वक्ष्यते, एवमग्रे$पि द्रष्टव्यम् &c.

In the beginning; at first, first; प्रतापो$ग्रे ततः शब्दः परागस्तदनंतरम् R.4.3; आत्मैवेदमग्र आसीत् Bṛi. �+Ār. Up.4.1.1.; Ms.2.169.

First, in preference to others; सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि Ms.3.12. अतिथिभ्यो$ग्र एवैतान् भोजयेत् 3.114. -Comp. -गः a leader; सेनाग्रगः Rām.7.35.6. -गाः going in front or before. -गूः Going in front. -दिधिषुः -षूः a man (of one of the first three castes) who marries a wife married before (पुनर्भूविवाहकारी). (-षूः) f. a married woman whose elder sister is still unmarried (ज्येष्ठायां यद्यनूढायां कन्यायामुह्यते$नुजा । सा चाग्रेदिधिषूर्ज्ञेया पूर्वा च दिधिषूः स्मृता); ˚पतिः the husband of such a woman. -पाः [अग्रे स्थित्वा पाति, अलुक्] first to protect. -पूः [अग्रे पूयते, पू-क्विप्] purifying in one's presence; having precedence in drinking. -वनम्-णम् [वनस्याग्रं राजदन्ता˚ ˚पूर्वनिपातः; अलुक् णत्वम् P.VIII.4.4.] the border or skirt of a forest. -सर a. [अग्रमग्रेणाग्रे वा सरति सृ. ट. अलुक्-पुरो$ग्रतो$ग्रेषु सर्त्तेः । P.III. 2.18.] going in front, taking the lead, a leader, foremost, first; निरपत्रपाणाम् अग्रेसरीकृतास्मि K.169; मरण˚रो भवामि Pt.1; Māl.9. first to die; मानमहतामग्रेसर: केसरी Bh.2.29.-सरिकः [अग्रेसरे अग्रगतौ प्रसृतः ठन्]

a servant (who precedes his master.

a leader.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रे ind. ( loc. )See. अग्र.

"https://sa.wiktionary.org/w/index.php?title=अग्रे&oldid=484220" इत्यस्माद् प्रतिप्राप्तम्