अग्रेग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेग¦ त्रि॰ अग्रे गच्छतीति गम--ड अलुक् स॰। पुरोगन्तरि।

अग्रेग¦ त्रि॰ अग्रे गच्छतीति गम--डू अलुक् स॰। पुरो-गामिनि सेवके।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेग/ अग्रे-ग etc. See. अग्रेbelow.

अग्रेग/ अग्रे--ग ([ RV. ix , 86 , 45 ])([ TBr. etc. ]) mfn. going in front or before.

"https://sa.wiktionary.org/w/index.php?title=अग्रेग&oldid=194764" इत्यस्माद् प्रतिप्राप्तम्