अग्रेगू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेगूः, पुं, (अग्रे गच्छति यः अग्रे + गम् + क्विप् ऊचगमादीनामित्युपसङ्ख्यानमिति पाणिनिवा- र्त्तिकेन मलोपः अकारस्य ऊकारः ।) अग्र- गामी । इत्युणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेगू¦ m. (-गूः) A leader. E. अग्रे, ग from गम to go, and ऊ Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेगू/ अग्रे--गू mfn. (said of the waters) moving forwards VS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=अग्रेगू&oldid=194766" इत्यस्माद् प्रतिप्राप्तम्