अग्रेपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेपा¦ त्रि॰ अग्रे स्थित्वा पाति पा--क्विप् अलुक् स॰। पुरतो भूत्वा पालके
“अग्रेपा ऋभवो मन्दसाना” इति वेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेपा/ अग्रे--पा ([ RV. iv , 34 , 7 and 10])([ VS. S3Br. ]) mfn. having the precedence in drinking.

"https://sa.wiktionary.org/w/index.php?title=अग्रेपा&oldid=194775" इत्यस्माद् प्रतिप्राप्तम्