अग्रेपू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेपू¦ त्रि॰ अग्रे कृत्वा पूयते पू--क्विप् अलुक् स॰। पुरःपवित्रकारके
“सोमस्य राज्ञो भक्षयन्ति तेनाग्रेपुव” इति वेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेपू/ अग्रे--पू ([ VS. S3Br. ]) mfn. having the precedence in drinking.

"https://sa.wiktionary.org/w/index.php?title=अग्रेपू&oldid=194776" इत्यस्माद् प्रतिप्राप्तम्