अग्रेसर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेसरः, त्रि, (अग्रे सरति गच्छतीति अग्रे + सृ + टः ।) अग्रे गमनकर्त्ता । तत्पर्य्यायः । पुरोगः २ प्रष्ठः ३ अग्रतःसरः ४ पुरःसरः ५ । इत्य- मरः ॥ अग्रगामी ६ अग्रसरः ७ अग्रगः ८ पुरो- गमः ९ पुरोगामी १० । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेसर पुं।

अग्रेसरः

समानार्थक:पुरोग,अग्रेसर,प्रष्ठ,अग्रतःसर,पुरःसर,पुरोगम,पुरोगामिन्

2।8।72।1।2

पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः। पुरोगमः पुरोगामी मन्दगामी तु मन्थरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेसर¦ त्रि॰ अग्रे सरति सृ--ट--अलुक् स॰। पुरोगामिनि। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेसर¦ m. (-रः) A leader. mfn. (-रः-रा-री-रं) Preceding, going before. E. अग्रे in front, and सर who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्रेसर/ अग्रे--सर mf( ई)n. going in front , preceding , best L.

"https://sa.wiktionary.org/w/index.php?title=अग्रेसर&oldid=484223" इत्यस्माद् प्रतिप्राप्तम्