अघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघ इ ङ् गतौ (अघि गतौ कर्म्मणि लट् ते इदितो नुम् धातोरिति पाणिनिसूत्रेण नुम् अङ्घ्यते । कर्त्तरि लट् ते अङ्घते) । निन्दायां । आरम्भे । जवे । इति कविकल्पद्रुमः ॥ जवो वेगगतिः । इ अङ्घ्यते । ङ अङ्घते वायुर्वेगेन गच्छतीत्यर्थः । जवे एव कैश्चित् पठ्यते । इति दुर्गादासः ॥

अघ त् क तत्कृतौ । इति कविकल्पद्रुमः ॥ तत्- कृतिः पापकृर्तिः । अघयति व्याधः । कर्म्मणो- ऽर्थमध्यपाठादकर्म्मकोऽयं । तथा च, -- “धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्म्मणोऽकर्म्मिका क्रिया” ॥ इति गोयीचन्द्रः ॥ धात्वर्थेन सह कर्म्मण उप- सङ्ग्रहादित्यर्थः । क्रमेणोदाहरणानि । नदी वहति क्षरतीत्यर्थः । अघयति व्याधः । भवति घटः । आहते जनः । इति दुर्गादासः ॥

अघम्, क्ली, (अघ पापकरणे चुरां अघयति अघ + णिच् + अच् ।) पापं । दुःखं । व्यसनं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघ नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।4

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

अघ नपुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

3।3।27।2।2

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

अघ नपुं।

व्यसनम्

समानार्थक:अघ,आधि,अनय

3।3।27।2।2

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये। मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघ¦ इदित् गतौ भ्वादि॰ आत्म॰ सक॰ सेट्। अङ्घते। आङ्घिष्ट। क्रि--आङ्घिः असुन् अङ्घः।

अघ¦ पापकरणे अदन्तचुरा॰ उभय॰ अक॰। अघयति--ते। आजिघत् त। अच्--अघम् अघः। [Page0068-a+ 38]

अघ¦ न॰ चुरा॰ अघ--भावे अच्। पापे
“हरत्यघं सम्प्रतिहेतुरैष्यत” इति माघः। कर्त्तरि अच्। पापकारके त्रि॰
“अघायुरिन्द्रियारामो मोघं पार्थ! स जीवतीति” गीताअघं हेतुत्वेनास्त्यस्य अर्शा॰ अच्। व्यसने दुःखे च न॰ तयोःपापजन्यत्वात्तत्त्वम्। तत्र व्यसने
“कच्चित् मृगीणामनघाप्रसृतिरिति” रघु।
“अनघा अव्यसनेति” मल्लिनाथः।
“न वर्द्धयेदघाहानीति”
“अघाहेषु निवृत्तेषु सुस्नाताःकृतमङ्गला इति” च स्मृतिः अघस्य व्यसनस्य इष्टवियोग-रूपस्य तज्जन्यदुःखस्य वा अहानि अघाहाइति तदर्थः। दुःखे,
“उपप्लुतमघौ घेन नात्मानमवबुध्यते इति” दुःखौघे-नेत्यर्थः
“दयालुमनघस्पृष्टं पुराणमजरं विदुरिति” माघः। परदुःखेन दुःखित्वे एव तत्प्रहरणाय दयालोरिच्छा, ईश्वस्यतु दयालुत्वेऽपि न दुःखस्पर्शः आनन्दस्वरूपत्वादिति,तत्तात्पर्य्यार्थः
“स्वयशांसि विक्रमवतामवतां न बधूष्वघानिइति भा॰। अघानि व्यसनानीत्यर्थः। पूतनावकासुरयो-र्भ्रातरि असुरभेदे पु॰।
“कृष्णचरितमिवाघनाशनमिति” श्लेषः। एतत्कथा चाघनाशनशब्दे दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघ¦ r. 1st cl. With an indicatory इ, अघि (अंघति।)
1. To go.
2. To go swiftly.
3. To being moving.
4. To begin.
5. To blame or censure r. 10th cl. (अघयति) To sin, to commit sin.

अघ¦ n. (-घं)
1. Sin.
2. Pain.
3. Passion. m. (-घः) Name of a demon; the general name of KANSA. अ। अघ to go, and अच affix, removed by charity, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघ [agha], a. [अघ्-कर्तरि अच्]

Bad, sinful, evil, wicked; अघायुरिन्द्रियारामो मोघं पार्थ स जीवति Bg.3.16. -घम् [अघ् भावे अच्]

Sin; अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् Ms. 3.118, Bg.3.13; अघौघविध्वंसविधौ पटीयसीः Śi.1.18, हरत्यघं सम्प्रति हेतुरेष्यतः 26; ˚मर्षण &c.; misdeed, fault, crime; श्रेयान् द्विजातिरिव हन्तुमघानि दक्षम् Śi.4.37 sins and griefs also.

An evil, mishap, misfortune, accident, injury, harm; न वधूष्वघानि विमृशन्ति धियः Ki.6.45. do not think of doing harm or evil; क्रियादघानां मघवा विघातम् 3.52; अघोपघातं मघवा विभूत्यै 11.8; प्रजानां तमघावहम् R.15.51,19.52, See अनघ.

Impurity (अशौचम्); अनुरुन्ध्यादघं त्र्यहम् Ms.5.63; न वर्धयेदघाहानि 84. न राज्ञामघदोषो$स्ति 93;

Pain, suffering, grief, distress; उपप्लुतमघौघेन नात्मानमवबुद्ध्यसे Rām.2.7.14, Mb.3.237.19. Bhāg 1.14.2. दयालुमनघस्पृष्टम् R.1.19 not subject to grief.

Passion. cf. अंहोदुःखव्यसनेष्वघम् Nm.-घः N. of a demon, brother of Baka and Pūtanā and commander-in-chief of Kaṁsa. [Being sent by Kaṁsa to Gokula to kill Kṛiṣṇa and Balarāma he assumed the form of a huge serpent 4 yojanas long, and spread himself on the way of the cowherds, keeping his horrid mouth open. The cowherds mistook it for a mountain cavern and entered it, cows and all. But Kṛiṣṇa saw it, and having entered the mouth so stretched himself that he tore it to pieces and rescued his companions.]-घा The Goddess of sin; (pl.) the constellation usually called Maghā. -Comp. -असुरः See अघ above. -अहः (अहन्) a day of impurity (अशौचदिनम्) -आयुस् a. leading a wicked life. -कृद् a. sinful, wicked, evil-doer.-घ्नः = ˚नाशन. -नाश, -नाशन a. [अघं नाशयति] expiatory, destroying sin (such as gifts, muttering holy prayers &c.). (-नः) destroyer of the demon अघ; N. of Kṛiṣṇa. -भोजिन् a. [अघं पापफलकं भुङ्क्ते] a sinful eater (one who cooks and eats for his own sake and not for Gods, Manes guests &c.) -मर्षण a. [अघं मृष्यते उत्पन्नत्वे$पि नाशनेन कर्माक्षमत्वात् सह्यते अनेन मृष्-ल्युट्] expiatory, removing or destroying sin, usually applied to a prayer (सन्ध्या) repeated by Brāhmaṇas (the 19th hymn of Rv.1.); सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणं Ak.; यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः । तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम् ॥ The most heinous crimes, such as illicit intercourse with a preceptor's wife, one's own mother, sister, daughter-in-law &c. are said to be expiated by repeating this सूक्त thrice in water; पवित्राण्यघमर्षणानि जपन्त्याम् K.179,38. -मार a. [अघं मारयति नाशयति; मृ णिच्-अण्] destroying sin, an epithet of Gods (यमो मृत्युरघमारो निर्ऋतः). -रुद् a. [अघं रोदिति स्वकर्माक्षमतया यस्मात्, रुद्-अपा- दाने क्विप्]

'making sin weep and fly', N. of a Mantra which destroys sin; fearfully howling (?).

[अघे व्यसने रोदिति न तत्प्रतीकाराय घटते, क्विप्] one who only weeps in times of calamity, but does not try to get over them. -विषः [अघं व्यसनकारि विषं यस्य] a serpent; fearfully venomous (?). -शंसः अघस्य शंसः; शंस् भावे अच्]

indication or reporting of sin.

[अघं अनिष्टं शंसति इच्छति; शंस्-अण्] a wicked man, such as a thief.

wicked; sin-destroying (?). -शंसिन् a. reporting or telling one's sin or guilt. -हारः a noted robber; rumour of guilt (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघ mfn. bad , dangerous RV.

अघ mfn. sinful , impure BhP.

अघ m. N. of an असुरBhP.

अघ n. evil , mishap RV. AV.

अघ m. sin , impurity Mn. etc.

अघ m. pain , suffering L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an asura; friend of कंस. Appeared in the guise of a boa-constrictor in order to devour कृष्ण, his play- mates and cattle in बृन्दावन. Thinking it to be a part of the landscape of the बृन्दावन, कृष्ण's playmates and cattle entered his wide-open mouth. कृष्ण understood the situation, and after a little hesitation, he also went in and killed him by choking his throat. Agha, however, attained salvation. भा. X. १२. १३-38; १३. 4; १४. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGHA : The name of an asura. This asura was one of the followers of Kaṁsa. According to the instructions of Kaṁsa, Agha once set out to Gokula to kill Śrī Kṛṣṇa. At that time Śrī Kṛṣṇa was playing on the banks of the river Kālindī with other cowherds. Aghā- sura watched the games of the children from the sky above. Then he transformed himself into a colossal serpent and lay with his mouth wide open; his open mouth looked like an immense cave. The foul smell coming from his mouth soon spread over the whole place. Śrī Kṛṣṇa and the other children did not know anything about this. In the course of their games they walked into the cave-like mouth of Agha and were soon trapped in his belly. Agha then closed his mouth and all the boys including Śrī Kṛṣṇa were now imprisoned inside his body. Some of the boys died. Realizing the situation Śrī Kṛṣṇa now enlarged his body. His body grew larger and larger until at last it burst open the body of the serpent (Agha). Thus Agha was killed. Śrī Kṛṣṇa then restored the dead boys to life by his divine looks (Kaṭākṣa). This Aghāsura was the brother of Bakāsura and Pūtanā. (Bhāgavata, Skandha 10, Chapter 12).


_______________________________
*5th word in left half of page 10 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अघ&oldid=484226" इत्यस्माद् प्रतिप्राप्तम्