अघकृत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघकृत्¦ त्रि॰ अघं पापं सततं करोति कृ--कर्त्तरि ताच्छी-लादिषु वाक्विप्

६ त॰। पापकारिणि, सततपापशीले च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघकृत्/ अघ--कृत् mfn. doing evil or harm , an evil-doer AV.

"https://sa.wiktionary.org/w/index.php?title=अघकृत्&oldid=484227" इत्यस्माद् प्रतिप्राप्तम्