अघमार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघमार¦ त्रि॰ अघं मारयति मृ--णिच्--अण् उप॰। पापनाशके देवादौ,
“यमोमृत्युरघमारो निरृत” इति वेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघमार/ अघ--मार mfn. fearfully destructive AV.

"https://sa.wiktionary.org/w/index.php?title=अघमार&oldid=484233" इत्यस्माद् प्रतिप्राप्तम्