अघशंस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघशंस¦ पु॰ अघमनिष्टं शंसति इच्छति शंस--अण्उपस॰। अनिष्टसंपादके चौरे
“अपाघशंसंनुदतामरातिमिति” वेदः। भावे अच्

६ त॰। व्यसनसूचने पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघशंस/ अघ--शंस ( अघ-) mfn. wishing evil , wicked RV. TBr.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघशंस वि.
बुरा बोलने वाला, दुष्ट ‘निष्टप्तो अघशंसः’, बौ.श्रौ.सू. 1.12.2; पातु सविता अघशंसात् मा.श्रौ.सू. 26.25।

"https://sa.wiktionary.org/w/index.php?title=अघशंस&oldid=475572" इत्यस्माद् प्रतिप्राप्तम्