अघायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु¦ त्रि॰ अघं पापं परव्यसनं वा कर्त्तुमिच्छति अघ +क्यच्--उ। पापाचरणेच्छावति, परव्यसनचिकीर्षके च।
“त्वा वृका अधायवोविदन्” इति यजु॰। परस्याघंकर्तुमिच्छन्तीति वेददीपः। अघमायाति आ + या उ

६ त॰। हिंसानिरते।
“बधोऽघायूनामिति” ता॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु [aghāyu], a. Malicious, wicked, sinful, harmful, injurious; अघायुरिन्द्रियारामो मोघं पार्थ स जीवति Bg.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु mfn. intending to injure , malicious RV. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघायु वि.
पीडा पहुँचाने के इरादे वाला, ऋ.वे. 4.2.9।

"https://sa.wiktionary.org/w/index.php?title=अघायु&oldid=484241" इत्यस्माद् प्रतिप्राप्तम्