अघारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघारिन्¦ त्रि॰ अघं व्यसनमृच्छति ऋ--णिनि। व्यसनयुक्तेस्त्रियां ङीप्।
“अघारिणीविकेश्योरुदत्य” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघारिन् [aghārin], a. [अघं व्यसनं ऋच्छति; ऋ-णिनि] Suffering from evil or calamity (व्यसनयुक्त) not anointing (?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघारिन्/ अ-घारिन् mfn. not anointing AV.

"https://sa.wiktionary.org/w/index.php?title=अघारिन्&oldid=194823" इत्यस्माद् प्रतिप्राप्तम्