अघासुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघासुरः, पुं, (अघनामा असुरः शाकपार्थिवादि- त्वात् समासः मध्यपदलोपश्च) अघनामासुरः । स च कंसराजसेनापतिः । इति श्रीभागवतं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघासुर¦ पु॰ कर्म्म॰। असुरभेदे अघनाशनशब्दे तत्कथा।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघासुर/ अघा m. अघ, कंस's general BhP.

"https://sa.wiktionary.org/w/index.php?title=अघासुर&oldid=484242" इत्यस्माद् प्रतिप्राप्तम्