अघाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघाह¦ पु॰ अघस्थ व्यसनस्याहः अचसमा॰। व्यसनदिनेअशौचदिने
“अघाहं नैव वर्द्धयेदिति”
“अघाहेषु निवृत्तेषुसुस्नाताः कृतमङ्गलाः। आशौच्याद्विप्रमुच्यन्त इति” च स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघाह¦ n. (-हः) Time or day of impurity, consequent on the death of a relative, &c. E. अघ and अहन् day.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघाह पु.
अपवित्रता का दिन, शां.श्रौ.सू. 4.15.7।

"https://sa.wiktionary.org/w/index.php?title=अघाह&oldid=475577" इत्यस्माद् प्रतिप्राप्तम्