अघोरघोरतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोरघोरतर/ अ-घोर--घोरतर mfn. having a form both not terrific and terrific MaitrS.

"https://sa.wiktionary.org/w/index.php?title=अघोरघोरतर&oldid=194832" इत्यस्माद् प्रतिप्राप्तम्