अङ्कतन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कतन्त्र¦ न॰ अङ्कानामेकादिपरार्द्धान्तसंख्याबोधकरेखाविशेषाणांप्रतिपादकम् तन्त्रं शास्त्रम्। अङ्कशास्त्रे व्यक्ताव्यक्तरूपे,पाटीगणितवीजगणितादौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कतन्त्र/ अङ्क--तन्त्र n. N. of a book treating of magical marks or figures.

"https://sa.wiktionary.org/w/index.php?title=अङ्कतन्त्र&oldid=484253" इत्यस्माद् प्रतिप्राप्तम्