अङ्कति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कतिः, पुं, (अच्यते पूज्यतेऽसौ अन्च + कर्म्मणि अति न्यङ्क्वादीनाञ्च इति पाणिनिसूत्रेण चस्य कः । वायुपक्षे अञ्चति गच्छति इति व्युत्पत्त्या) ब्रह्मा । अग्निः । अग्निहोत्री । इति विश्वः ॥ वायुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति¦ पु॰ अन्च--गतौं अति कुत्वम्। वाते। पूजनार्थात्कर्म्मणि अति। ब्रह्मणि, अग्नौ, अग्निहोत्रिणि च। गन्तरि त्रि॰ स्त्रियाम् वा ङीप् अङ्कती च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति¦ m. (तिः)
1. A Brahman who maintains a sacred fire
2. A name of BRAHMA
4.
3. Fire.
4. Air, wind. E. अञ्च to go, and the Unadi aff. अति; च being changed to क।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति m. wind L.

अङ्कति m. fire L.

अङ्कति m. ब्रह्माL.

अङ्कति m. a Brahman who maintains the sacred fire L.

अङ्कति m. N. of a teacher of the साम-वेद.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कति पु.
सामवेद के एक ऋषि का नाम, आर्षे.ब्रा. 5.3.2; 2. जो पवित्र अगिन् को संभाले रखता है, अनेका सं. 3.232; 3. अगिन्होत्र कर्म, विश्वप्र. 6०.55।

"https://sa.wiktionary.org/w/index.php?title=अङ्कति&oldid=484254" इत्यस्माद् प्रतिप्राप्तम्