अङ्कधारणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कधारणा/ अङ्क--धारणा f. manner of holding the body , figure A1s3vS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कधारणा स्त्री.
जघन को विशेष स्थिति में रखकर बैठना (दाहिना पैर वाम-बायें जंघे पर), आश्व.श्रौ.सू. 1.1.9 (टी. दक्षिणोत्तरीणोपस्थेन इति); 1.3.31 (टी. दक्षिणपादः उत्तरो यस्य उपस्थस्य स दक्षिणोत्तर्योपस्थः); सं.डि.डे.का ः पैरों को आर-पार रखकर बैठना, श्रौ.प.नि. 22.178। अङ्कधारणा

"https://sa.wiktionary.org/w/index.php?title=अङ्कधारणा&oldid=475589" इत्यस्माद् प्रतिप्राप्तम्