अङ्कन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कनम्, क्ली, (अङ्क + णिच् भावे ल्युट्) सङ्ख्यासंस्थानं । चिह्नयुक्तीकरणं । आ~कन् दागन इति भाषा । चिह्नकरणं । यथा पराशराङ्गिरसौ । “अन्यत्राङ्कनलक्ष्माभ्यां वाहनिर्म्मोचने कृते । सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः” ॥ अङ्कनं त्रिशूलादिचिह्नकरणं । लक्ष्म स्थिरचिह्न- करणं । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कन¦ न॰ अङ्क--करणे ल्युट्। अङ्कनसाधनद्रव्ये गदा (गनीति)प्रसिद्धे। भावे ल्युट्। चिह्नकरणमात्रे न॰।
“अन्यत्राङ्कनल-क्ष्मभ्यां वाहनिर्म्मोचने” इति स्मृतिः। अङ्कनं त्रिशूलादि-चिह्नकरणमिति प्रा॰ रघु॰। भावे युच्। अङ्कनाष्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कन¦ n. (नं)
1. Cyphering, writing or making cyphers.
2. Stamping, impressing, making marks, E. अङ्क to mark, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कनम् [aṅkanam], [अङ्क-करणे भावे वा ल्युट्]

A mark, token; स्नेहाङ्कनानि Māl.9.46; marks of love.

Act of marking.

Means of marking, stamping, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कन n. the act of marking , stamping , branding , ciphering , writing

अङ्कन mfn. marking.

"https://sa.wiktionary.org/w/index.php?title=अङ्कन&oldid=484256" इत्यस्माद् प्रतिप्राप्तम्