अङ्कपालि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कपालि¦ स्त्री पा--अलि

६ त॰ वा ङीप्। क्रोडप्रान्ते। अङ्केन पालयतीति पालि--इ

३ त॰। उपमातरि (धाइमा)इति प्रसिद्धायाम्। अङ्कस्य पालिरिव। आलिङ्गने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कपालि/ अङ्क--पालि f. embracing , an embrace L.

"https://sa.wiktionary.org/w/index.php?title=अङ्कपालि&oldid=194865" इत्यस्माद् प्रतिप्राप्तम्