अङ्कपाली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कपाली, स्त्री, (अङ्केन क्रोडेन पालयति अङ्क + पा + अलि स्त्रियां वा ङीप् पक्षे अङ्कपालिः ।) आलि- ङ्गनं । धात्री । वेदिकाख्यगन्धद्रव्यं । तस्य नामा- न्तरं कोटिः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कपाली¦ स्त्री अङ्कपालि + ङीप्। अङ्कपालिशब्दार्थे वेदि-काख्यगन्धद्रव्ये च। [Page0071-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कपाली¦ f. (-ली)
1. An embrace, embracing.
2. A nurse.
3. A plant, (Piring or Medicago esculenta.) E. See अङ्कपालिका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कपाली/ अङ्क--पाली f. an embrace

अङ्कपाली/ अङ्क--पाली f. a nurse L.

अङ्कपाली/ अङ्क--पाली f. the plant (Piring) Medicago Esculenta.

"https://sa.wiktionary.org/w/index.php?title=अङ्कपाली&oldid=484260" इत्यस्माद् प्रतिप्राप्तम्