अङ्कभाज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कभाज्¦ mfn. (-भाक्) Resting or placed upon the side or hip. E. अङ्क and भाज् possessing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कभाज्/ अङ्क--भाज् mfn. (an infant) carried on the hip

अङ्कभाज्/ अङ्क--भाज् mfn. (forced fruit) nearly ripe , early ripe Kir.

अङ्कभाज्/ अङ्क--भाज् mfn. near one's side , in one's possession , close at hand , easy of attainment.

"https://sa.wiktionary.org/w/index.php?title=अङ्कभाज्&oldid=194873" इत्यस्माद् प्रतिप्राप्तम्