अङ्कस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कस¦ न॰ अङ्कोऽस्मिन्नस्ति अच्। चिह्नयुक्ते।
“श्येनस्येवध्रजतोऽङ्कसं परीति” यजुः। अङ्कसं वस्त्रमाप्रपदिकमिति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कसम् [aṅkasam], [अङ्को$स्मिन्नस्ति-अच्] Having marks, trappings (?) (वस्त्रम् आप्रपदिकम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कस n. the flanks or the trappings of a horse RV. iv , 40 , 3.

"https://sa.wiktionary.org/w/index.php?title=अङ्कस&oldid=484264" इत्यस्माद् प्रतिप्राप्तम्