अङ्कस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कस्¦ न॰ अन्च--असुन् कुत्वम्। चिह्ने, शरीरे च।
“पथामङ्कांस्यन्वापनीफलदिति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कस् [aṅkas], n. [अञ्च्-असुन् कुत्वम्]

A mark.

The body.

a curve or bend; पथामङ्कांस्यन्वापनीफणत् Rv.4.4.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्कस् n. a curve or bend RV. iv , 40 , 4 ; cf. Gk. ?

"https://sa.wiktionary.org/w/index.php?title=अङ्कस्&oldid=484265" इत्यस्माद् प्रतिप्राप्तम्